Monday, October 6, 2014

lekhakalekhyasambandhaḥ

likhāmi.

likhāmīti likhāmi.

likhāmīti likhāmīty anuvyavasito 'smi.

likhāmīti likhāmīty anuvyavasito 'smīty anuvyavasito 'smi.

likhitam iti smarāmi.

likhāmīti likhitam iti anuvyavasāyaṃ smarāmi.

likhāmīti likhitam iti anuvyavasāyaṃ smarāmīty anuvyavasito 'smi.

likhāmīti likhāmīty anuvyavasāyaṃ smarāmīti likhāmīty anuvyavasito 'smīty etad eva likhāmi, etādṛśam anuvyavasāyam smarāmīti likhāmīty anuvyavasito 'haṃ likhāmi.

api ca, likhāmīti likhāmīty  anuvyavasito 'smīti pūrvaṃ kalpitam iti lekhiṣyāmi iti kalpayāmi iti likhitam iti kalpayāmi.

(free Sanskrit paraphrases of El Grafógrafo, Salvador Elizondo, cited and translated in Italian, in La zia Julia e lo scribacchino, Mario Vargas Llosa)